P.T-I Exam 2025-26
Subject - Sanskrit
Class 7th
Tume 1 hrs
M.M.-20
Student's Name
Date
Father's Name
T. Sign
नोट - सभी प्रश्न करना अनिवार्य है।
सभी प्रश्नों के अंक उनके सम्मुख दिए गए हैं। क - सही विकल्प पर सही (1) का निशान लगाइए 12
1- रिया नेहा च कुत्र अगच्छताम् ?
1- उद्यानम्()
Ⅱ- अपण:()
Ⅲ- हाट:()
()
2. सरोवरस्य दृश्यम् कीदृशम कीदृशम् आसीत्
I- प्रदूषितम् ()
Ⅱ-मनोहरम् ()
Ⅲ- स्वच्छम्।()
ख_ रिक्त स्थानों की पूर्ति कीजिए।2.5
1- जलाशये__________ मत्स्याः वसन्ति स्म्। 2- जलशयम् दृष्ट्वा____________अवदन
3-भयेन _________ न भवति
4- तान् दृष्ट्वा________ अपि काठिन्येन स्वान् प्राणान् अरक्षत् ।
5-च तृतीया धीवराणाम् जालेन बद्ध अभवत् ।
ग मिलान करिए। 2.5
1- लया: क_ परिवारेण
2- अनागतस्यख ख- जालेन बद्धाः
3- पराहे। ग- मत्स्या:
4- स्वेन घ-विचार:
5- भाग्यपर: हु-- धीवरा :
घ- सत्य कथन पर (४) तथा असत्य कथन पर (४) लगाइए ।
1- धीवरा : जलाशये बहून मत्स्यान् अपश्यन् ।
2- प्रथमा मत्स्याः भाग्यपरः आसीत् ।
3- द्वितीया मत्स्याः कर्मप्रधानम् आसीत् ।
4- सर्वाः मत्स्याः धीवराणाम् जालेन बहाः अभवन् ।
5०- अव्यय पदों को रेखांकित कीजिए ।
1- चल, तल वटस्य शीतलायां छायायों उपविशाव: ।
2_ मानवा : स्वार्थ पूर्तये वनानि कृत्र कृन्तन्ति अस्मान च
घ्नन्ति
3- परय, एते बालका: इत एव आयन्ति ।
4- निरन्तरम् कर्तनेन तु वयं नष्टाः एव भविष्यामः ।
च-निम्न के लिए उचित विशेषण लिखिए 13
1-_______व्याकुला
2-_________उद्यानम
3-_________छाया
4-_________कूर्म अ
5-__________जलम्
6-_________वृक्षा
छ-निम्न प्रश्नों के उत्तर संस्कृत में लिखिए
। ③
1- अस्माकम् किम् कर्तव्यम् अस्ति ?
2- जलाशयम् दृष्ट्वा धीवराः किम् अवदन् ?
3- द्वितीया : मत्स्था : किम् अकथयत् ?
ज- अपनी पाठ्य-पुस्तक संस्कृत मधुरिमा से कोई एक श्लोक लिखिए। 3
No comments:
Post a Comment